A 434-20 Agnihotrahoma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 434/20
Title: Agnihotrahoma
Dimensions: 24 x 11.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4131
Remarks:
Reel No. A 434-20 Inventory No.: 1234
Title Agnihotrahoma
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x.11.3 cm
Folios 2
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation agniho. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4131
Manuscript Features
There are two exposures of the fols 1v–2r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athāgnihotrahomaḥ ||
(ata)stamitānuditayor uddhareti yajamāno brūyāt || uddharaṇaṃ gārhapatyād āhavanīyadakṣiṇāgnyoḥ | pratyaṅmukho vā sāyaṃ nidadhyāt | tasmin sāyaṃ prātar homam eke | tataḥ sandhyāvandanam | astamitānuditayor yajamānasya sañcareṇa praveśanam | antareṇāparāgniṃ gatvā dakṣiṇena vāʼpradakṣiṇām āhavanīyaṃ parītyopaviśati | yajamānaḥ | patnī ca yathādeśam | apa ācāmati | (fol. 1v1–3)
End
prātar muhūrtaṃ sabhāsanaṃ sabhyasya oṁ anaśnate sāṃgamanāya sabhyāya namaḥ | tataḥ sarvāgnibhyo bhasmoddhatya yatra rāśikṛto bhavati tatsamīpaṃ gacchet | oṁ asate pāṃsavāya bhasmodvāpāya namaḥ | anena sāyaṃ prātar homākhyāsya karmaṇā śrīyajñarūpī nārāyaṇaḥ śrīyatāṃ na mama || oṁ tat sat || (fol. 2v8–10)
Colophon
ity agnihotrahomaḥ || || (fol. 2v10)
Microfilm Details
Reel No. A 434/20
Date of Filming 23-10-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 29-07-2009
Bibliography