A 434-20 Agnihotrahoma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 434/20
Title: Agnihotrahoma
Dimensions: 24 x 11.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4131
Remarks:


Reel No. A 434-20 Inventory No.: 1234

Title Agnihotrahoma

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x.11.3 cm

Folios 2

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation agniho. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4131

Manuscript Features

There are two exposures of the fols 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

athāgnihotrahomaḥ ||

(ata)stamitānuditayor uddhareti yajamāno brūyāt || uddharaṇaṃ gārhapatyād āhavanīyadakṣiṇāgnyoḥ | pratyaṅmukho vā sāyaṃ nidadhyāt | tasmin sāyaṃ prātar homam eke | tataḥ sandhyāvandanam | astamitānuditayor yajamānasya sañcareṇa praveśanam | antareṇāparāgniṃ gatvā dakṣiṇena vāʼpradakṣiṇām āhavanīyaṃ parītyopaviśati | yajamānaḥ | patnī ca yathādeśam | apa ācāmati | (fol. 1v1–3)

End

prātar muhūrtaṃ sabhāsanaṃ sabhyasya oṁ anaśnate sāṃgamanāya sabhyāya namaḥ | tataḥ sarvāgnibhyo bhasmoddhatya yatra rāśikṛto bhavati tatsamīpaṃ gacchet | oṁ asate pāṃsavāya bhasmodvāpāya namaḥ | anena sāyaṃ prātar homākhyāsya karmaṇā śrīyajñarūpī nārāyaṇaḥ śrīyatāṃ na mama || oṁ tat sat || (fol. 2v8–10)

Colophon

ity agnihotrahomaḥ ||     || (fol. 2v10)

Microfilm Details

Reel No. A 434/20

Date of Filming 23-10-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-07-2009

Bibliography